B 332-32 Bījagaṇita
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 332/32
Title: Bījagaṇita
Dimensions: 28.2 x 10 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/483
Remarks:
Reel No. B 332-32 Inventory No. 12145
Title Bījagaṇita and Bījavivṛtikalpalatāvatāra
Remarks a commentary Bījavivṛtikalpalatāvatāra by Kṛṣṇa
Author Bhāskarācārya and Kṛṣṇa
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 28.2 x 10.0 cm
Folios 30+2=32
Lines per Folio 9
Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: under the marginal title: śi bī ṭī. and śrīrāmāya
Place of Deposit NAK
Accession No. 3/483
Manuscript Features
Excerpts
«Beginning of the root text:»
śrīḥ ||
utpādakaṃ yat pravadanti buddher
adhiṣṭhitaṃ sat puruṣeṇa sāṃkhyāḥ ||
vyaktasya kṛtsnasya tad ekabījam
avyaktam īśaṃ gaṇitaṃ ca vande || 1 || (fol. 2r5)
«Beginning of the commentary:»
śrīgurugaṇeśābhyān namaḥ || ❁ ||
śivayor bhajanātigauravād yat
sutalīlādhṛtakuñjarāsyarūpam ||
apahaṃtu mamāntaran tamas tat
satatānandamayaṃ maho ma(2)hī yaḥ || 1 ||
yadīyacaraṇāmbhojasmarttuḥ sakalasiddhayaḥ ||
bhavaṃti vaśavarttinyaḥ siddeśīn tām aham bhaje || 2 ||(fol. 1v1–2)
«End of the root text:»
pūrvaṃ guṇyasya vargārthannyāsaḥ ||
yā3 kā2 nī1 rū 1 jāto vargaḥ yāva9 kāva4 nīva1 yākābhā12 yānibhā6 kānibhā4 yā6 kā4 nī2 rū1 asmād eva vargālla(7)bdham mūlaṃ yā3 kā2 nī1 rū1 evaṃ varga tanmūle || ity anekavarṇaṣaḍvidham || (exp. 30b, fol. 29r6–7)
«End of the commentary:»
vargeṇa vargaṃ guṇayad bhejec ceti ○ etad uktaṃ bhavati ○ karaṇī guṇa(2)ne karttavye yadi rūpāṇāṃ bhājyatvaṃ bhājakatvaṃ guṇyatvaṃ guṇakatvaṃ vā syāt karaṇābhijane vā karttavye yadi rūpāṇāṃ bhājyatvaṃ vā syāt tadā rūpāṇāṃ vargaṃ kṛtvā (3) guṇanabhajane kārye karaṇyā vargarūpatvād iti vargasyāpi samadvighātatayā guṇanaviśeṣād uktavat siddhiḥ○ sthāpyontavargo dviguṇāṃtyanighnā ity ādinā vyaktokta (exp. 32b, fol. 30r1–3)
Colophon
iti śrīsakalagaṇakasārvabhaumaśrīvallāladaivajñasutakṛṣṇagaṇakaviraicte bījavivṛttikalpalatāvatāre varṇaṣaḍvidhavivaraṇam || atra graṃthasaṃkhyā 320 || || || (fol. 12v6–7)
Microfilm Details
Reel No. B 332/32
Date of Filming 01-08-1972
Exposures 36
Used Copy Kathmandu
Type of Film positive
Remarks 28v is filmed 3 times and 29r is filmed 2 times,
Catalogued by JU/MS
Date 25-01-2006
Bibliography